Vaishnava Samhita. Krishnadasa Charitam. Vol III Book VI Chp 18 Shlokas 28 - 29

द्वारकायां निवसतां वैष्णवानां महात्मनाम् |
शङ्खचक्राङ्कितानां तु फलं हि परमं पदम् ||
अस्मिन् बृन्दावने नित्यं वसताञ्च महात्मनाम् |
कृष्णप्रेमपराणां तु फलं तद्रासमण्डलम् ||

The exalter vaishnavas bearing the marks of the conch and disc, who reside in Dwaraka get the reward of residence in Shri Vaikuntha. Those yogis who yearn for mukti, revel as you do in the form of Shri Vishnu with four arms holding the gada, the conch and the disc.