Vaishnava Samhita. Shri Hariraya Charitam. Vol III Book VII Chp 4 Shlokas 11 - 14

श्रीभगवानुवाच

अम्ब शय्यागृहं गन्तुं नास्तृतं रत्नकम्बलम् |

वर्षेण पङ्किला भूमिस्तत्र गन्तुं न शक्नुयाम् ||

श्रीसद्गुरुरुवाच

तच्छ्रुत्वा हरिरायोपि गत्वा श्रीकृष्णमन्दिरम् |

आस्तीर्ये कम्बलं भूमानर्घ्यं मृदुलं वरम् ||

प्रस्थाप्य माधवं प्रेम्णा नीत्वा तच्छयनालयम् |

सोपधाने सुपर्यङ्के शायित्वा सुखावहे ||

निद्रापयामास हरिं गीतेन मधुरेण च |

सुखं सुष्वाप गोविन्दे निमीलितविलोचनः ||

Shri Bhagavan said

Oh, My mother! The path is muddy, and there is no carpet today. How can I go to the Shayana Gruha? Having listened to these words, Hariraya went to the Shri Krishna temple at once. Spreading the expensive carpet on the path, he took Shrinatha to the Shayana Gruha with great affection. He made Him lie on the soft bed with pillows and sand melodiously. Shrinatha had a very comfortable sleep.