Vaishnava Samhita. Ghanananda Charitam. Vol III Book VI Chp 21 Shlokas 10 - 12

कौपीनं जपमालाञ्च गोपीचन्दनमेव च |
कांस्यतालं विना तस्मिन्नास्ति चान्यद्धनं बत ||
कदाचिद्यवना दुष्टाःप्रविश्य यमुनावनम् |
बलादेव धनं जह्वुःसाधूनां व्रजवासिनाम् ||
सर्वेपि यवनैर्दुष्टैस्ताडितास्तर्जितास्तथा |
इतस्ततो दुद्रुवुश्च त्यक्त्वा गेहं धनं स्त्रियम् || 

He had no assets other than his loin cloth, japamala of beads, Gopi chandan used for tilak and the cyambals. Once some wicked muslims entered into Brindavan and forecefully robbed the sadhus of their wealth. Threatened and beaten by the ruthless muslims all fled leaving behind their homes, wives and property