Vaishnava Samhita. Shri Govindadasa Charitam. Vol III Book VII Chp 9 Shlokas 43 - 45

श्रीगोविन्ददास उवाच

मलेच्छस्य तव भूपाल स्वभावकठिनं मनः |

द्रवीभूतं हि यद्येयं भैरवीरागकीर्तनात् ||

बालस्य मम कृष्णस्य स्वभावमृदुलं मनः |

कथं भवेदिति स्मृत्वा दुःखं प्राप्नोमि भूपतेः ||

तस्माद्धि भैरवीरागं त्यक्ष्यामि यवनाधिप |

नाहमिच्छामि कृष्णस्य हृदयं करुणाकुलम् ||

Shri Govindadasa replied

Oh! King! My aalaap in the raga Bhairavi has moved even the firm heart of you, a mleccha. Then what would have happened to the naturally soft heart of the young Krishna? I am much worried. Hence I have given up singing that raga. At least in future Shri Krishna will not be troubled.