Vaishnava Samhita. Guru Geeta VI Vol III Book X Chp 22 Shlokas 18 - 23

Vaishnava Samhita. Guru Geeta VI Vol III Book X Chp 22 Shlokas 18 - 23

भगवान्नारदो व्यासः प्रह्लादो ध्रुव एव च |

वाल्मीकिरम्बरीषक्ष्च मारुतिक्ष्च विभीषणः ||

गजेन्द्रो गोपकन्याक्ष्च पाञ्चाली पाण्डवास्तथा |

पुण्डलीको बलिर्भीष्मः सनकादय एव च ||

येsनये भागवता लोके विष्णुचित्तदयः कलौ |

ते सर्वे भक्तियोगेन स्वाधीनञ्चकिरे हरिम् ||

कर्मयोगो ज्ञानयोगो भक्तियोग इति स्फुटम् |

योगत्रयं पुराणेषु प्रोक्तं वैकुण्ठसाधनम् ||

तत्र विष्णुं वशीकर्तुं भक्तिरेव गरीयसी |

सङ्कीर्तो भक्तिरत्नेन त्वभक्तं भजति प्रभुः ||

प्रह्लादोक्तप्रकारेण भक्तिस्तु नवलक्षणा |

तत्रापि कीर्तनं मुख्यं कलिकल्मषनाशनम् ||

Bhagavan Narada, Vyasa, Prahlada, Dhruva, Valmiki, Ambarisha, Hanuman, Vibhishana, Gajendra, the Gopis, Panchali, the Pandavas, Pundarika, Mahabali, Bheeshma and the Sanakas and many other bhagavatas like Vishnuchitta who are born in the Kaliyuga got an easy access to Lord Hari only with the help of bhaktiyoga. The Puranas speak about bhaktiyoga, gnanayoga and karma yoga as the paths to reach Shri Vaikuntha. Of the three, Bhakti is the most powerful one in bringing Lord Vishnu into one's fold. The Lord worships His bhakta who buys Jim paying the price of Bhakti. Bhakti is of nine kinds as described by Prahlada. Among all of them, kirtan is the best way to eradicate the malice of Kali.